Original

नूनमासंजयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते ।कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ॥ २४ ॥

Segmented

नूनम् आसंजयित्वा ते कृत्ये कस्मिंश्चिद् ईप्सिते कश्चिद् अर्थयते ऽत्यर्थम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
आसंजयित्वा आसंजि pos=vi
ते त्वद् pos=n,g=,c=6,n=s
कृत्ये कृत्य pos=n,g=n,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
ईप्सिते ईप्सय् pos=va,g=n,c=7,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अर्थयते अर्थय् pos=v,p=3,n=s,l=lat
ऽत्यर्थम् अत्यर्थम् pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s