Original

दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् ।अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ॥ २३ ॥

Segmented

दृढ-पूर्व-श्रुतम् मूर्खम् कुपितम् हृदय-प्रियम् अनुनेतुम् न शक्नोषि तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
पूर्व पूर्व pos=n,comp=y
श्रुतम् श्रुत pos=n,g=m,c=2,n=s
मूर्खम् मूर्ख pos=a,g=m,c=2,n=s
कुपितम् कुप् pos=va,g=m,c=2,n=s,f=part
हृदय हृदय pos=n,comp=y
प्रियम् प्रिय pos=a,g=m,c=2,n=s
अनुनेतुम् अनुनी pos=vi
pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s