Original

नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् ।न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥ २२ ॥

Segmented

नूनम् अर्थवताम् मध्ये तव वाक्यम् अनुत्तमम् न भाति काले ऽभिहितम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
अर्थवताम् अर्थवत् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
pos=i
भाति भा pos=v,p=3,n=s,l=lat
काले काल pos=n,g=m,c=7,n=s
ऽभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s