Original

तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् ।बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ॥ २१ ॥

Segmented

तपः-प्रणिधा-आत्मानम् मन्ये त्वा अरण्य-काङ्क्षिनम् बन्धु-वर्गः न गृह्णाति तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
प्रणिधा प्रणिधा pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
अरण्य अरण्य pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
बन्धु बन्धु pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s