Original

धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः ।महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ २० ॥

Segmented

धन-बुद्धि-श्रुतैः हीनः केवलम् तेजसा अन्वितः महत् प्रार्थयसे नूनम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
धन धन pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
श्रुतैः श्रुत pos=n,g=n,c=3,n=p
हीनः हा pos=va,g=m,c=1,n=s,f=part
केवलम् केवलम् pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s