Original

भीष्म उवाच ।साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः ।पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥ २ ॥

Segmented

भीष्म उवाच साम्ना प्रसाद्यते कश्चिद् दानेन च तथा अपरः पुरुषः प्रकृतिम् ज्ञात्वा तयोः एकतरम् भजेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
साम्ना सामन् pos=n,g=n,c=3,n=s
प्रसाद्यते प्रसादय् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दानेन दान pos=n,g=n,c=3,n=s
pos=i
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
तयोः तद् pos=n,g=n,c=6,n=d
एकतरम् एकतर pos=a,g=n,c=2,n=s
भजेत् भज् pos=v,p=3,n=s,l=vidhilin