Original

असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् ।गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥ १९ ॥

Segmented

असत्सु अभिनिविष्टेषु ब्रुवतो मुक्त-संशयम् गुणाः ते न विराजन्ते तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
असत्सु असत् pos=a,g=m,c=7,n=p
अभिनिविष्टेषु अभिनिविश् pos=va,g=m,c=7,n=p,f=part
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
मुक्त मुच् pos=va,comp=y,f=part
संशयम् संशय pos=n,g=m,c=2,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
विराजन्ते विराज् pos=v,p=3,n=p,l=lat
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s