Original

प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती ।तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥ १८ ॥

Segmented

प्रकाश-अर्थ-गतिः नूनम् रहस्य-कुशलः कृती तद्-ज्ञैः न पूज्यसे नूनम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
प्रकाश प्रकाश pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
रहस्य रहस्य pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
pos=i
पूज्यसे पूजय् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s