Original

नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् ।वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥ १७ ॥

Segmented

नूनम् मित्र-मुखः शत्रुः कश्चिद् आर्य-वत् आचरन् वञ्चयित्वा गतः त्वा वै तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
मित्र मित्र pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आर्य आर्य pos=a,comp=y
वत् वत् pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
वञ्चयित्वा वञ्चय् pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
वै वै pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s