Original

प्राज्ञैः संभावितो नूनं नप्राज्ञैरुपसंहितः ।ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ॥ १६ ॥

Segmented

प्राज्ञैः संभावितो नूनम् न प्राज्ञैः उपसंहितः ह्रीमान् अमर्षी दुर्वृत्तैः तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
संभावितो सम्भावय् pos=va,g=m,c=1,n=s,f=part
नूनम् नूनम् pos=i
pos=i
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
उपसंहितः उपसंधा pos=va,g=m,c=1,n=s,f=part
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
दुर्वृत्तैः दुर्वृत्त pos=a,g=m,c=3,n=p
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s