Original

क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः ।मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ॥ १५ ॥

Segmented

क्लिश्यमानान् विमार्गेषु काम-क्रोध-आवृत-आत्मन् मन्ये नु ध्यायसि जायमानः तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
क्लिश्यमानान् क्लिश् pos=va,g=m,c=2,n=p,f=part
विमार्गेषु विमार्ग pos=n,g=m,c=7,n=p
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
नु नु pos=i
ध्यायसि ध्या pos=v,p=2,n=s,l=lat
जायमानः जन् pos=va,g=m,c=1,n=s,f=part
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s