Original

संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः ।जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥ १४ ॥

Segmented

संपीड्य आत्मानम् आर्य-त्वात् त्वया कश्चिद् उपस्कृतः जितम् त्वाम् मन्यते साधो तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
संपीड्य सम्पीडय् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आर्य आर्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उपस्कृतः उपस्कृ pos=va,g=m,c=1,n=s,f=part
जितम् जि pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
साधो साधु pos=a,g=m,c=8,n=s
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s