Original

अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् ।माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ॥ १३ ॥

Segmented

अवृत्त्या क्लिश्यमानो ऽपि वृत्ति-उपायान् विगर्हयन् माहात्म्याद् व्यथसे नूनम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
क्लिश्यमानो क्लिश् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वृत्ति वृत्ति pos=n,comp=y
उपायान् उपाय pos=n,g=m,c=2,n=p
विगर्हयन् विगर्हय् pos=va,g=m,c=1,n=s,f=part
माहात्म्याद् माहात्म्य pos=n,g=n,c=5,n=s
व्यथसे व्यथ् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s