Original

गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् ।प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ॥ १२ ॥

Segmented

गुणवान् विगुणान् अन्यान् नूनम् पश्यसि सत्कृतान् प्राज्ञो ऽप्राज्ञान् विनीत-आत्मा तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
विगुणान् विगुण pos=a,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
नूनम् नूनम् pos=i
पश्यसि पश् pos=v,p=2,n=s,l=lat
सत्कृतान् सत्कृ pos=va,g=m,c=2,n=p,f=part
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ऽप्राज्ञान् अप्राज्ञ pos=a,g=m,c=2,n=p
विनीत विनी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s