Original

धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः ।अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥ ११ ॥

Segmented

धन-ऐश्वर्य-अधिकाः स्तब्धाः त्वद्-गुणैः परम-अवरे अवजानन्ति नूनम् त्वाम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
धन धन pos=n,comp=y
ऐश्वर्य ऐश्वर्य pos=n,comp=y
अधिकाः अधिक pos=a,g=m,c=1,n=p
स्तब्धाः स्तम्भ् pos=va,g=m,c=1,n=p,f=part
त्वद् त्वद् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
परम परम pos=a,comp=y
अवरे अवर pos=a,g=m,c=1,n=p
अवजानन्ति अवज्ञा pos=v,p=3,n=p,l=lat
नूनम् नूनम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s