Original

नूनं मित्राणि ते रक्षः साधूपचरितान्यपि ।स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥ १० ॥

Segmented

नूनम् मित्राणि ते रक्षः साधु-उपचरितानि अपि स्व-दोषतः अपरज्यन्ते तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
मित्राणि मित्र pos=n,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
रक्षः रक्षस् pos=n,g=n,c=8,n=s
साधु साधु pos=a,comp=y
उपचरितानि उपचर् pos=va,g=n,c=1,n=p,f=part
अपि अपि pos=i
स्व स्व pos=a,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
अपरज्यन्ते अपरञ्ज् pos=v,p=3,n=p,l=lat
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s