Original

अहितानि च वाक्यानि सर्वाणि परुषाणि च ।अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥ ९ ॥

Segmented

अहितानि च वाक्यानि सर्वाणि परुषाणि च अप्रमत्ता च भर्तारम् कदाचिद् न अहम् अब्रुवम्

Analysis

Word Lemma Parse
अहितानि अहित pos=a,g=n,c=2,n=p
pos=i
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
परुषाणि परुष pos=a,g=n,c=2,n=p
pos=i
अप्रमत्ता अप्रमत्त pos=a,g=f,c=1,n=s
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
कदाचिद् कदाचिद् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan