Original

इति पृष्टा सुमनया मधुरं चारुहासिनी ।शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥ ७ ॥

Segmented

इति पृष्टा सुमनया मधुरम् चारु-हासिनी शाण्डिली निभृतम् वाक्यम् सुमनाम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
सुमनया सुमना pos=n,g=f,c=3,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s
शाण्डिली शाण्डिली pos=n,g=f,c=1,n=s
निभृतम् निभृत pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुमनाम् सुमना pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan