Original

न त्वमल्पेन तपसा दानेन नियमेन वा ।इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ॥ ६ ॥

Segmented

न त्वम् अल्पेन तपसा दानेन नियमेन वा इमम् लोकम् अनुप्राप्ता तस्मात् तत्त्वम् वदस्व मे

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अल्पेन अल्प pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
वा वा pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s