Original

हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा ।सुता ताराधिपस्येव प्रभया दिवमागता ॥ ४ ॥

Segmented

हुताशन-शिखा इव त्वम् ज्वलमाना स्व-तेजसा सुता ताराधिपस्य इव प्रभया दिवम् आगता

Analysis

Word Lemma Parse
हुताशन हुताशन pos=n,comp=y
शिखा शिखा pos=n,g=f,c=1,n=s
इव इव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ज्वलमाना ज्वल् pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
सुता सुता pos=n,g=f,c=1,n=s
ताराधिपस्य ताराधिप pos=n,g=m,c=6,n=s
इव इव pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part