Original

यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि ।स देवलोकं संप्राप्य नन्दने सुसुखं वसेत् ॥ २२ ॥

Segmented

यः च इदम् पाण्डव-आख्यानम् पठेत् पर्वणि पर्वणि स देव-लोकम् सम्प्राप्य नन्दने सु सुखम् वसेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
नन्दने नन्दन pos=n,g=n,c=7,n=s
सु सु pos=i
सुखम् सुखम् pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin