Original

भीष्म उवाच ।एतदाख्याय सा देवी सुमनायै तपस्विनी ।पतिधर्मं महाभागा जगामादर्शनं तदा ॥ २१ ॥

Segmented

भीष्म उवाच एतद् आख्याय सा देवी सुमनायै तपस्विनी पति-धर्मम् महाभागा जगाम अदर्शनम् तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
सुमनायै सुमना pos=n,g=f,c=4,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
पति पति pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
तदा तदा pos=i