Original

नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा ।गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥ १९ ॥

Segmented

न आयासयामि भर्तारम् कुटुम्ब-अर्थे च सर्वदा गुप्त-गुह् सदा च अस्मि सु संमृष्ट-निवेशना

Analysis

Word Lemma Parse
pos=i
आयासयामि आयासय् pos=v,p=1,n=s,l=lat
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
कुटुम्ब कुटुम्ब pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
सर्वदा सर्वदा pos=i
गुप्त गुप् pos=va,comp=y,f=part
गुह् गुह् pos=va,g=f,c=1,n=s,f=krtya
सदा सदा pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
सु सु pos=i
संमृष्ट सम्मृज् pos=va,comp=y,f=part
निवेशना निवेशन pos=n,g=f,c=1,n=s