Original

नोत्थापयामि भर्तारं सुखसुप्तमहं सदा ।आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥ १८ ॥

Segmented

न उत्थापयामि भर्तारम् सुख-सुप्तम् अहम् सदा आतुरेषु अपि कार्येषु तेन तुष्यति मे मनः

Analysis

Word Lemma Parse
pos=i
उत्थापयामि उत्थापय् pos=v,p=1,n=s,l=lat
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सुख सुख pos=a,comp=y
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i
आतुरेषु आतुर pos=a,g=n,c=7,n=p
अपि अपि pos=i
कार्येषु कार्य pos=n,g=n,c=7,n=p
तेन तद् pos=n,g=m,c=3,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s