Original

अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् ।प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥ १७ ॥

Segmented

अञ्जनम् रोचनाम् च एव स्नानम् माल्य-अनुलेपनम् प्रसाधनम् च निष्क्रान्ते न अभिनन्दामि भर्तरि

Analysis

Word Lemma Parse
अञ्जनम् अञ्जन pos=n,g=n,c=2,n=s
रोचनाम् रोचना pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
स्नानम् स्नान pos=n,g=n,c=2,n=s
माल्य माल्य pos=n,comp=y
अनुलेपनम् अनुलेपन pos=n,g=n,c=2,n=s
प्रसाधनम् प्रसाधन pos=n,g=n,c=2,n=s
pos=i
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
pos=i
अभिनन्दामि अभिनन्द् pos=v,p=1,n=s,l=lat
भर्तरि भर्तृ pos=n,g=m,c=7,n=s