Original

प्रवासं यदि मे भर्ता याति कार्येण केनचित् ।मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ॥ १६ ॥

Segmented

प्रवासम् यदि मे भर्ता याति कार्येण केनचित् मङ्गलैः बहुभिः युक्ता भवामि नियता सदा

Analysis

Word Lemma Parse
प्रवासम् प्रवास pos=n,g=m,c=2,n=s
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
कार्येण कार्य pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
भवामि भू pos=v,p=1,n=s,l=lat
नियता नियम् pos=va,g=f,c=1,n=s,f=part
सदा सदा pos=i