Original

कुटुम्बार्थे समानीतं यत्किंचित्कार्यमेव तु ।प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥ १५ ॥

Segmented

कुटुम्ब-अर्थे समानीतम् यत् किंचित् कार्यम् एव तु प्रातः उत्थाय तत् सर्वम् कारयामि करोमि च

Analysis

Word Lemma Parse
कुटुम्ब कुटुम्ब pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समानीतम् समानी pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कारयामि कारय् pos=v,p=1,n=s,l=lat
करोमि कृ pos=v,p=1,n=s,l=lat
pos=i