Original

यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति ।भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥ १४ ॥

Segmented

यद् यत् च न अभिजानाति यद् भोज्यम् न अभिनन्दति भक्ष्यम् वा अपि अथ वा लेह्यम् तत् सर्वम् वर्जयामि अहम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
pos=i
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
लेह्यम् लेह्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वर्जयामि वर्जय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s