Original

कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् ।आसनेनोपसंयोज्य पूजयामि समाहिता ॥ १३ ॥

Segmented

कार्य-अर्थे निर्गतम् च अपि भर्तारम् गृहम् आगतम् आसनेन उपसंयोज्य पूजयामि समाहिता

Analysis

Word Lemma Parse
कार्य कार्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निर्गतम् निर्गम् pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
आसनेन आसन pos=n,g=n,c=3,n=s
उपसंयोज्य उपसंयोजय् pos=vi
पूजयामि पूजय् pos=v,p=1,n=s,l=lat
समाहिता समाहित pos=a,g=f,c=1,n=s