Original

पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् ।अद्वारे न च तिष्ठामि चिरं न कथयामि च ॥ ११ ॥

Segmented

पैशुन्ये न प्रवर्तामि न मे एतत् मनोगतम् अद्वारे न च तिष्ठामि चिरम् न कथयामि च

Analysis

Word Lemma Parse
पैशुन्ये पैशुन्य pos=n,g=n,c=7,n=s
pos=i
प्रवर्तामि प्रवृत् pos=v,p=1,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मनोगतम् मनोगत pos=n,g=n,c=1,n=s
अद्वारे अद्वार pos=n,g=n,c=7,n=s
pos=i
pos=i
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
चिरम् चिरम् pos=i
pos=i
कथयामि कथय् pos=v,p=1,n=s,l=lat
pos=i