Original

युधिष्ठिर उवाच ।सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर ।श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच सत्-स्त्रीणाम् समुदाचारम् सर्व-धर्म-भृताम् वर श्रोतुम् इच्छामि अहम् त्वत्तः तम् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत् सत् pos=a,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
समुदाचारम् समुदाचार pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s