Original

सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः ।तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः ॥ ९ ॥

Segmented

सर्व-विद्यः तु चक्षुष्मान् अपि यादृश-तादृशः तपस्विनौ च तौ आहुः ताभ्याम् कार्यम् सदा नमः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
तु तु pos=i
चक्षुष्मान् चक्षुष्मत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
यादृश यादृश pos=a,comp=y
तादृशः तादृश pos=a,g=m,c=1,n=s
तपस्विनौ तपस्विन् pos=n,g=m,c=2,n=d
pos=i
तौ तद् pos=n,g=m,c=2,n=d
आहुः अह् pos=v,p=3,n=p,l=lit
ताभ्याम् तद् pos=n,g=m,c=3,n=d
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सदा सदा pos=i
नमः नमस् pos=n,g=n,c=1,n=s