Original

दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् ।सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् ॥ ७ ॥

Segmented

दुरन्वयम् दुष्प्रधृष्यम् दुरापम् दुरतिक्रमम् सर्वम् वै तपसा अभ्येति तपो हि बलवत्तरम्

Analysis

Word Lemma Parse
दुरन्वयम् दुरन्वय pos=a,g=n,c=2,n=s
दुष्प्रधृष्यम् दुष्प्रधृष्य pos=a,g=n,c=2,n=s
दुरापम् दुराप pos=a,g=n,c=2,n=s
दुरतिक्रमम् दुरतिक्रम pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वै वै pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
तपो तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
बलवत्तरम् बलवत्तर pos=a,g=n,c=1,n=s