Original

यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः ।सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥ ६ ॥

Segmented

यद् यत् हि किंचित् संधाय पुरुषः तप्यते तपः सर्वम् एतद् अवाप्नोति ब्राह्मणो वेद-पारगः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
हि हि pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
संधाय संधा pos=vi
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s