Original

तपसा महदाप्नोति विद्यया चेति नः श्रुतम् ।तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥ ५ ॥

Segmented

तपसा महद् आप्नोति विद्यया च इति नः श्रुतम् तपसा एव च अपनुदेत् यत् च अन्यत् अपि दुष्कृतम्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
महद् महत् pos=a,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
विद्यया विद्या pos=n,g=f,c=3,n=s
pos=i
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
अपनुदेत् अपनुद् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s