Original

अहं दानं प्रशंसामि भवानपि तपःश्रुते ।तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥ ४ ॥

Segmented

अहम् दानम् प्रशंसामि भवान् अपि तपः-श्रुते तपः पवित्रम् वेदस्य तपः स्वर्गस्य साधनम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
दानम् दान pos=n,g=n,c=2,n=s
प्रशंसामि प्रशंस् pos=v,p=1,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तपः तपस् pos=n,comp=y
श्रुते श्रुत pos=n,g=n,c=2,n=d
तपः तपस् pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
वेदस्य वेद pos=n,g=m,c=6,n=s
तपः तपस् pos=n,g=n,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
साधनम् साधन pos=n,g=n,c=1,n=s