Original

अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।दानेन तपसा चैव सर्वपापमपोह्यते ॥ १७ ॥

Segmented

अद्भिः गात्रात् मलम् इव तमो अग्नि-प्रभया यथा दानेन तपसा च एव सर्व-पापम् अपोह्यते

Analysis

Word Lemma Parse
अद्भिः अप् pos=n,g=n,c=3,n=p
गात्रात् गात्र pos=n,g=n,c=5,n=s
मलम् मल pos=n,g=n,c=1,n=s
इव इव pos=i
तमो तमस् pos=n,g=n,c=1,n=s
अग्नि अग्नि pos=n,comp=y
प्रभया प्रभा pos=n,g=f,c=3,n=s
यथा यथा pos=i
दानेन दान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
पापम् पाप pos=n,g=n,c=1,n=s
अपोह्यते अपवह् pos=v,p=3,n=s,l=lat