Original

यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता ।यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥ १६ ॥

Segmented

यो भर्ता वाशिता-तुष्टः भर्तुः तुष्टा च वासिता यस्मिन्न् एवम् कुले सर्वम् कल्याणम् तत्र वर्तते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
वाशिता वाशिता pos=n,comp=y
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
तुष्टा तुष् pos=va,g=f,c=1,n=s,f=part
pos=i
वासिता वाशिता pos=n,g=f,c=1,n=s
यस्मिन्न् यद् pos=n,g=n,c=7,n=s
एवम् एवम् pos=i
कुले कुल pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat