Original

कौमारदारव्रतवान्मैत्रेय निरतो भव ।एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥ १५ ॥

Segmented

कौमार-दार-व्रतवान् मैत्रेय निरतो भव एतद् गृहाण प्रथमम् प्रशस्तम् गृहमेधिनाम्

Analysis

Word Lemma Parse
कौमार कौमार pos=a,comp=y
दार दार pos=n,comp=y
व्रतवान् व्रतवत् pos=a,g=m,c=1,n=s
मैत्रेय मैत्रेय pos=n,g=m,c=8,n=s
निरतो निरम् pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
एतद् एतद् pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
प्रथमम् प्रथमम् pos=i
प्रशस्तम् प्रशंस् pos=va,g=n,c=2,n=s,f=part
गृहमेधिनाम् गृहमेधिन् pos=n,g=m,c=6,n=p