Original

प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् ।मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥ १४ ॥

Segmented

प्राप्स्यसे तु अन्न-पानानि यानि दास्यसि कानिचित् मेधावी असि कुले जातः श्रुतवान् अ नृशंसवत्

Analysis

Word Lemma Parse
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
तु तु pos=i
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
दास्यसि दा pos=v,p=2,n=s,l=lrt
कानिचित् कश्चित् pos=n,g=n,c=2,n=p
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
pos=i
नृशंसवत् नृशंसवत् pos=a,g=m,c=1,n=s