Original

अकर्ता चैव कर्ता च लभते यस्य यादृशम् ।यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि ॥ १३ ॥

Segmented

अ कर्ता च एव कर्ता च लभते यस्य यादृशम् यदि एव ऊर्ध्वम् यदि अवाक् च त्वम् लोकम् अभियास्यसि

Analysis

Word Lemma Parse
pos=i
कर्ता कृ pos=v,p=3,n=s,l=lrt
pos=i
एव एव pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
यादृशम् यादृश pos=a,g=n,c=2,n=s
यदि यदि pos=i
एव एव pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
यदि यदि pos=i
अवाक् अवाक् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अभियास्यसि अभिया pos=v,p=2,n=s,l=lrt