Original

इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् ।अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ॥ ११ ॥

Segmented

इमम् च ब्रह्म-लोकम् च लोकम् च बलवत्तरम् अन्न-दानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
बलवत्तरम् बलवत्तर pos=a,g=m,c=2,n=s
अन्न अन्न pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
सुकृतिनः सुकृतिन् pos=a,g=m,c=1,n=p
प्रतिपद्यन्ति प्रतिपद् pos=v,p=3,n=p,l=lat
लौकिकाः लौकिक pos=a,g=m,c=1,n=p