Original

सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः ।दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥ १० ॥

Segmented

सर्वे पूज्याः श्रुत-धनाः तथा एव च तपस्विनः दान-प्रदाः सुखम् प्रेत्य प्राप्नुवन्ति इह च श्रियम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
श्रुत श्रुत pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इह इह pos=i
pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s