Original

यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः ।एवं दत्त्वा श्रुतवति फलं दाता समश्नुते ॥ ९ ॥

Segmented

यथा हि सु कृते क्षेत्रे फलम् विन्दति मानवः एवम् दत्त्वा श्रुतवति फलम् दाता समश्नुते

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
सु सु pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
दत्त्वा दा pos=vi
श्रुतवति श्रुतवत् pos=a,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
दाता दातृ pos=a,g=m,c=1,n=s
समश्नुते समश् pos=v,p=3,n=s,l=lat