Original

तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च ।न हि श्रुतवतां किंचिदधिकं ब्राह्मणादृते ॥ ८ ॥

Segmented

तस्मिन् तृप्ते च तृप्यन्ते पितरो दैवतानि च न हि श्रुतवताम् किंचिद् अधिकम् ब्राह्मणाद् ऋते

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तृप्ते तृप् pos=va,g=m,c=7,n=s,f=part
pos=i
तृप्यन्ते तृप् pos=v,p=3,n=p,l=lat
पितरो पितृ pos=n,g=,c=1,n=p
दैवतानि दैवत pos=n,g=n,c=1,n=p
pos=i
pos=i
हि हि pos=i
श्रुतवताम् श्रुतवत् pos=a,g=m,c=6,n=p
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
ब्राह्मणाद् ब्राह्मण pos=n,g=m,c=5,n=s
ऋते ऋते pos=i