Original

तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् ।त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः ॥ ७ ॥

Segmented

तपः श्रुतम् च योनिः च अपि एतत् ब्राह्मण्य-कारणम् त्रिभिः गुणैः समुदितः ततस् भवति वै द्विजः

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
pos=i
योनिः योनि pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ब्राह्मण्य ब्राह्मण्य pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
समुदितः समुदि pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s