Original

अपि मे दर्शनादेव भवतोऽभ्युदयो महान् ।मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः ॥ ६ ॥

Segmented

अपि मे दर्शनाद् एव भवतो ऽभ्युदयो महान् मन्ये भवत्-प्रसादः ऽयम् तत् हि कर्म स्वभावतः

Analysis

Word Lemma Parse
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
ऽभ्युदयो अभ्युदय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भवत् भवत् pos=a,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s