Original

भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम ।भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव ॥ ५ ॥

Segmented

भवतो भावितात्मन्-त्वात् दायो ऽयम् सु महान् मे भूयो बुद्ध्या अनुपश्यामि सु समृद्ध-तपाः इव

Analysis

Word Lemma Parse
भवतो भवत् pos=a,g=m,c=6,n=s
भावितात्मन् भावितात्मन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दायो दाय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भूयो भूयस् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
सु सु pos=i
समृद्ध समृध् pos=va,comp=y,f=part
तपाः तपस् pos=n,g=m,c=1,n=s
इव इव pos=i