Original

मैत्रेय उवाच ।निर्दोषं निर्मलं चैव वचनं दानसंहितम् ।विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ॥ ४ ॥

Segmented

मैत्रेय उवाच निर्दोषम् निर्मलम् च एव वचनम् दान-संहितम् विद्या-तपोभ्याम् हि भवान् भावितात्मा न संशयः

Analysis

Word Lemma Parse
मैत्रेय मैत्रेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निर्दोषम् निर्दोष pos=a,g=n,c=1,n=s
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
दान दान pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part
विद्या विद्या pos=n,comp=y
तपोभ्याम् तपस् pos=n,g=n,c=3,n=d
हि हि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
भावितात्मा भावितात्मन् pos=a,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s