Original

असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् ।अनुज्ञातस्तु भवता किंचिद्ब्रूयामहं विभो ॥ २ ॥

Segmented

असंशयम् महा-प्राज्ञैः यथा एव आत्थ तथा एव तत् अनुज्ञातः तु भवता किंचिद् ब्रूयाम् अहम् विभो

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
यथा यथा pos=i
एव एव pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भवता भवत् pos=a,g=m,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s